Daśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

दशमः

10



88. śakro jinasya paripṛcchati devarājo

caramāṇa prajña katha yujyati bodhisattvo|

aṇumātra yo na khalu yujyati skandhadhātau

yo eva yujyati (sa yujyati) bodhisattvaḥ||1||



89. cirayānaprasthitu sa vedayitavya sattvo

bahubuddhakoṭinayutehi kṛtādhikāro|

yo śrutva dharmi imi nirmitamāyakalpāṃ

na ca kāṅkṣate ayu prayujyati śikṣamāṇaḥ||2||



90. kāntāramārgi puruṣo bahu(bhī)janehi

gopāla sīma vanasaṃpada paśyate yo|

āśvāsaprāpta bhavatī na ca tasya trāso

abhyāśa grāmanagarāṇa ime nimittāḥ||3||



91. emeva prajñavarapāramitā jinānāṃ

śṛṇu tāta yo labhati bodhi gaveṣamāṇaḥ|

āśvāsaprāpta bhavatī na ca tasya trāso

nārhantabhūmi na pi pratyayabuddhabhūmī||4||



92. puruṣo hi sāgarajalaṃ vraji paśyanāya

saci paśyate drumavanaspatiśailarājam|

athavā na paśyati nimitta nikāṅkṣa bhoti

a(bhyāśa)to mahasamudra na so'tidūre||5||



93. emeva bodhivaraprasthitu veditavyo

śruṇamāṇa prajña imi pāramitā jinānām|

yadyāpi saṃmukha na vyākṛtu nāyakeno

tathapi spṛśiṣyati nacireṇa hu buddhabodhim||6||



94. suvasanti kāli patite tṛṇapatraśākhā

nacireṇa patraphalapuṣpa samāgamanti|

prajñāya pāramita yasyimu hastaprāptā

nacireṇa bodhivara prāpsyati nāyakānām||7||



95. yatha istri gurviṇi ya ceṣṭati vedanābhi

jñātavyu kālu ayamasya prajāyanāya|

tatha bodhisattva śruṇamāṇu jināna prajñāṃ

rati chanda vīkṣati spṛśiṣyati bodhi śīghram||8||



96. caramāṇu prajñavarapāramitāya yogī

na ca rūpavṛddhi na ca paśyati pārihāṇim|

dharmā adharma imu paśyati dharmadhātuṃ

na ca nirvṛtiṃ spṛśati so viharāti prajñām||9||



97. caramāṇu yo na iha kalpayi buddhadharmāṃ

bala ṛddhipāda na ca kalpayi bodhi śāntām|

avikalpakalpavigato adhiṣṭhānacārī

eṣā sa prajñavarapāramitāya caryā||10||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ dhāraṇīguṇaparivarto nāma daśamaḥ||